Narasimha Kavacha (исполнитель: Bhakti Marga)

नृसिंह-कवचं वक्ष्ये
प्रह्लादेनोदितं पुरा
सर्व-रक्ष-करं पुन्यं
सर्वोपद्रव-नाशनम्

सर्व-सम्पत्-करं चैव
स्वर्ग-मोक्ष-प्रदायकम्
ध्यात्वा नृसिंहं देवेशं
हेम-सिंहासन-स्थितम्

विवृतास्यं त्रि-नयनं
zarad-indu-sama-prabham
लक्ष्म्यालिङ्गित-वामाङ्गम्
विभूतिभिर् उपाश्रितम्

चतुर्-भुजं कोमलाङ्गं
स्वर्ण-कुण्डल-शोभितम्
सरोज-शोबितोरस्कं
रत्न-केयूर-मुद्रितम्

तप्त-काञ्चन-सन्काशं
पीत-निर्मल-वाससम्
इन्द्रादि-सुर-मौलिष्ठः
स्फुरन् माणिक्य-दीप्तिभिः

विराजित-.-द्वन्द्वं
शङ्ख-चक्रादि-हेतिभिः [बद् word] च विनयात्
स्तूयमानं मुदान्वितम्

स्व-हृत्-कमल-सम्वासं
कृत्वा तु कवचं पथेत्
नृसिंहो मे शिरः पातु
लोक-रक्षार्थ-सम्भवः

सर्वगो ‘पि स्तम्भ-वासः
फलं मे रक्षतु ध्वनिम्
नृसिंहो मे दृशौ पातु
सोम-सूर्याग्नि-लोचनः

स्मृतं मे पातु नृहरिः
मुनि-वार्य-स्तुति-प्रियः
नासं मे सिंह-नाशस् तु
मुखं लक्ष्मी-मुख-प्रियः

सर्व-विद्याधिपः पातु
नृसिंहो रसनं मम
वक्त्रं पात्व् इन्दु-वदनं
सदा प्रह्लाद-वन्दितः

नृसिंहः पातु मे कण्ठं
स्कन्धौ भू-भृद् अनन्त-कृत्
दिव्यास्त्र-शोभित-भुजः
नृसिंहः पातु मे भुजौ

karau me deva-varado
नृसिंहः पातु सर्वतः
हृदयं योगि-साध्यश् च
निवासं पातु मे हरिः

मध्यं पातु हिरण्याक्ष-
वक्षः-कुक्षि-विदारणः
नाभिं मे पातु नृहरिः
स्व-नाभि-ब्रह्म-संस्तुतः

ब्रह्माण्ड-कोटयः कट्यां
यस्यासौ पातु मे कटिम्
गुह्यं मे पातु गुह्यानां
मन्त्रानां [बद् word] दृक्
 [बद् word] मनोभवः पातु
जानुनी [बद् word] दृक्
जङ्घे पातु धरा-भर-
हर्ता यो ऽसौ नृ-केशरी

सुर-राज्य-प्रदः पातु
पादौ मे नृहरीश्वरः [बद् word] पातु मे सर्वशस् तनुम्

मनोग्रः पूर्वतः पातु
महा-वीराग्रजो ‘ग्नितः
महा-विष्णुर् दक्षिणे तु
महा-ज्वलस् तु नैरृतः

पश्चिमे पातु सर्वेशो
दिशि मे सर्वतोमुखः
नृसिंहः पातु वायव्यां
सौम्यां भूषण-विग्रहः

ईशान्यां पातु भद्रो मे
सर्व-मङ्गल-दायकः
संसार-भयतः पातु
मृत्योर् मृत्युर् नृ-केशरी

इदं नृसिंह-कवचं
प्रह्लाद-मुख-मण्डितम्
भक्तिमान् यः पथेनैत्यं
सर्व-पापैः प्रमुच्यते

पुत्रवान् धनवान् लोके
दीर्घायुर् उपजायते
यं यं कामयते कामं
तं तं प्राप्नोत्य् असंशयम्

सर्वत्र जयम् आप्नोति
सर्वत्र विजयी भवेत्
भूम्य् अन्तरीक्ष-दिव्यानां
ग्रहानां विनिवारणम्

वृश्चिकोरग-सम्भूत-
विषापहरणं परम्
ब्रह्म-राक्षस-यक्षाणां
दूरोत्सारण-कारणम्

भुजे वा तल-पात्रे वा
कवचं लिखितं शुभम्
कर-मूले धृतं येन
सिध्येयुः कर्म-सिद्धयः

देवासुर-मनुष्येषु
स्वं स्वम् एव जयं लभेत्
एक-सन्ध्यं त्रि-सन्ध्यं वा
यः पठेन् नियतो नरः

सर्व-मङ्गल-मङ्गल्यं
भुक्तिं मुक्तिं च विन्दति
द्वा-त्रिंशति-सहस्राणि
पथेत् शुद्धात्मनां नृणाम्

कवचस्यास्य मन्त्रस्य
मन्त्र-सिद्धिः प्रजायते
अनेन मन्त्र-राजेन
कृत्वा भस्माभिर् मन्त्रानाम्

तिलकं विन्यसेद् यस् तु
तस्य ग्रह-भयं हरेत्
त्रि-वारं जपमानस् तु
दत्तं वार्याभिमन्त्र्य च

प्रसयेद् यो नरो मन्त्रं
नृसिंह-ध्यानम् आचरेत्
तस्य रोगः प्रणश्यन्ति
ये च स्युः कुक्षि-सम्भवाः

गर्जन्तं गार्जयन्तं निज-भुज-पतलं स्फोटयन्तं [बद् word] तापयन्तं दिवि भुवि दितिजं क्षेपयन्तम् क्षिपन्तम्
क्रन्दन्तं रोषयन्तं दिशि दिशि सतन्तं संहरन्तं भरन्तं
वीक्षन्तं पूर्णयन्तं कर-निकर-शतैर् दिव्य-सिंहं नमामि

इति श्री-ब्रह्माण्ड-पुराणे प्रह्लादोक्तं 
श्री-नृसिंह-कवचं सम्पूर्णम्

***
namas te narasimhaya
prahladahlada-dayine
hiranyakashipor vakshah
shila-tanka-nakhalaye

ito nrsimhah parato nrisimho
yato yato yami tato nrisimhah
bahir nrisimho hridaye nrisimho
nrisimham adim sharanam prapadye

tava kara-kamala-vare 
nakham adbhuta-sringham
dalita-hiranyakashipu-
tanu-bhringam

keshava [bad word] 
jaya jagadisha hare (3x)

***
om namo bhagavate narasimhaya 
namas tejas-tejase avir-
avirbhava vajra-nakha vajra-
damshtra karmasayan randhaya 

randhaya tamo grasa grasa 
om svaha; abhayam abhayam 
atmani bhuyishtha om kshraum
om namo bhagavate sri maha-

narasimhaya damstra kupala
vadanaya [bad word] vajra-nakhaya jvala maline
maha vishnan pacha pacha 
 
maha bhajan bhindi bhindi  
mama [bad word] vidravaya
vidravaya mama sarva ristan
prabhunjaya prabhunjaya

chata chata hana hana 
chindi chindi mama sarva 
bhistan puraya puraya mam 
raksa raksa hum phat svaha

Om ksraum namo bhagavate 
narasimhya jvala-maline 
dipta-damstrayagni-netraya  
sarva-rakso-ghnaya 

sarva-bhuta-vinasaya  
sarva-jvara-vinasaya  
daha daha pacha pacha 
raksa raksa hum phat ksraum 

ugram viram maha visnum  
jvalantam sarvatomukham  
nrsimham bhisanam bhadram 
mrtyur mrtyur namamy aham

Om vajra nakhaya vidmahe  
tikshna damstraya dhimahi  
tanno narasimhah prachodayat 
tanno narasimhah prachodayat

durgesv atavyaji mukhadishu prabhuh 
payan nrisimha sura yuthaparihi  
vimunchato yasya mahatta hasam  
disho vinedur hyapatamsh cha garbhaha

vidiksu diksurdhvam adhah samantad 
antar bahir bhagavan narasimhah 
prahapayal loka bhayam svanena 
sva tejasa grasta samasta tejah

Om am hrim ksraum om phat tattaka 
hataka kesagra jvalat paduka 
locana bhadradika nakha sparsa  
divya simha namostute

jaya jagadisha hare
divya simha namostute (3)
jaya jagadisha hare
sri lakshmi narasimha hare (3)

jaya nrisimha dev (2)
jaya bhakta prahlad (2) [bad word] dev (3) jaya jaya [bad word] dev [bad word] dev (3) vishvananda [bad word] dev
Послушать/Cкачать эту песню
Mp3 320kbps на стороннем сайте

Видео к песне:
Открытка с текстом :
Удобно отправить или распечатать
Создать открытку
У нас недавно искали песни:
MainstreaM One - Жить  Земфира зверь одиночка  Скорость ночи Лог Дог  Наташка - 20 Текутьев Андрей  Кустар ани жигиттер  Страдания ТИНА КУЗНЕЦОВА Zventa Sventana  НИХЕРАСЕ Жека Рас Ту КТО ТАМ  Нашид постелью будет 
О чем песня
Bhakti Marga - Narasimha Kavacha?
2020 © Tekstovoi.Ru Тексты песен