Глава 1. Arjuna viṣāda yogaḥ (by T.S. Ranganathan) (исполнитель: Shrimad Bhagavad Gita)

dhṛtarāṣṭra uvāca:
 
dharmakṣetre [bad word] #7779;etre samavetā yuyutsavaḥ | 
māmakāḥ pāṇḍavāścaiva kimakurvata saṃjaya  || (1.01) 
 
        saṃjaya uvāca:
 
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā | 
ācāryamupasaṃgamya rājā vacanamabravīt || (1.02) 
 
paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm | 
vyūḍhāṃ [bad word] #7751;a tava śiṣyeṇa dhīmatā || (1.03) 
 
atra śūrā maheṣvāsā bhīmārjunasamā yudhi | 
yuyudhāno virāṭaśca [bad word] #347;ca mahārathaḥ || (1.04) 
 
dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān | 
 [bad word] #347;ca śaibyaśca narapuṃgavaḥ || (1.05) 
 
yudhāmanyuśca vikrānta uttamaujāśca vīryavān | 
saubhadro draupadeyāśca sarva eva mahārathāḥ || (1.06) 
 
asmākaṃ tu viśiṣṭā ye tānnibodha dvij' ottama | 
nāyakā mama sainyasya saṃjñ' ārthaṃ tānbravīmi te || (1.07) 
 
bhavānbhīṣmaśca karṇaśca kṛpaśca samitiṃjayaḥ | 
aśvatthāmā vikaraṇaśca saumadattir jayadrathaḥ || (1.08) 
 
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ | 
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ || (1.09) 
 
aparyāptaṃ tadasmākaṃ balaṃ bhīṣm' ābhirakṣitam | 
paryāptaṃ tvidameteṣāṃ balaṃ bhīm' ābhirakṣitam || (1.10) 
 
ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ | 
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi || (1.11) 
 
tasya saṃjanayanharṣaṃ [bad word] #7771;ddhaḥ pitāmahaḥ | 
siṃhanādaṃ vinady' occaiḥ śaṅkhaṃ dadhmau pratāpavān || (1.12) 
 
tataḥ śaṅkhāśca bheryaśca paṇav' ānakagomukhāḥ | 
sahas'aiv'ābhyahanyanta sa śabdastumulo'bhavat || (1.13) 
 
tataḥ śvetairhayairyukte mahati syandane sthitau | 
mādhavaḥ pāṇḍavaś c'aiva divyau śaṅkhau pradaghmatuḥ || (1.14) 
 
pāṃcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ | 
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ || (1.15) 
 
anaṃtavijayaṃ rājā [bad word] #299;putro yudhiṣṭhiraḥ | 
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau || (1.16) 
 
kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ | 
dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ || (1.17) 
 
 [bad word] draupadeyāśca sarvaśaḥ pṛthivīpate | 
saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak || (1.18) 
 
sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat | 
nabhaśca pṛthivīṃ caiva tumulo vyanunādayan || (1.19) 
 
atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ | 
pravṛtte śastrasaṃpāte [bad word] pāṇḍavaḥ || (1.20) 
 
hṛṣīkeśaṃ tadā vākyamidamāha mahīpate | 
 
        arjuna uvāca:
 
 [bad word] rathaṃ sthāpaya me'cyuta || (1.21) 
 
yāvadetānnirikṣe'haṃ yoddhukāmānavasthitān | 
kairmayā saha yoddhavyamasminraṇasamudyame || (1.22) 
 
yotsyamānānavekṣe'haṃ ya ete'tra samāgatāḥ | 
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ || (1.23) 
 
        saṃjaya uvāca:
 
evamukto hṛṣīkeśo guḍākeśena bhārata | 
 [bad word] sthāpayitvā rathottamam || (1.24) 
 
bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām | 
uvāca pārtha paśyaitānsamavetānkurūniti || (1.25) 
 
tatrāpaśyatsthitānpārthaḥ pitṛnatha pitāmahān | 
ācāryānmātulānbhrātṛnputrānpautrānsakhīṃstathā || (1.26) 
 
śvaśurānsuhṛdaścaiva [bad word] | 
tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān || (1.27) 
 
kṛpayā parayāviṣṭo viṣīdannidamabravīt | 
 
        arjuna uvāca:
 
dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam || (1.28) 
 
sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati | 
vepathuśca śarīre me romaharṣaśca jāyate || (1.29) 
 
gāṇḍīvaṃ straṃsate hastāttvakcaiva paridahyate | 
na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ || (1.30) 
 
nimittāni ca paśyāmi viparītāni keśava | 
na ca śreyo'nupaśyāmi hatvā svajanamāhave || (1.31) 
 
na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca | 
kiṃ no rājyena govinda kiṃ bhogairjīvitena vā || (1.32) 
 
yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca | 
ta ime'vasthitā yuddhe prāṇāṃstyaktvā dhanāni ca || (1.33) 
 
ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ | 
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā || (1.34) 
 
etānna hantumicchāmi ghnato'pi madhusūdana | 
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte || (1.35) 
 
nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājanārdana | 
pāpamevāśrayedasmānhatvaitānātatāyinaḥ || (1.36) 
 
tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān | 
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava || (1.37) 
 
yadyapyete na paśyanti lobhopahatacetasaḥ | 
kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam || (1.38) 
 
kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum | 
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana || (1.39) 
 
kula-kṣaye praṇaśyanti kula-dharmāḥ sanātanāḥ | 
dharme naṣṭe kulaṃ kṛtsnam adharmo' bhibhavatyuta || (1.40) 
 
adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ | 
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṃkaraḥ || (1.41) 
 
saṃkaro narakāyaiva kulaghnānāṃ kulasya ca | 
patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ || (1.42) 
 
doṣairetaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ | 
utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ || (1.43) 
 
utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana | 
narake niyataṃ vāso [bad word] || (1.44) 
 
aho bata mahat pāpaṃ kartuṃ vyavasitā vayam | 
yad rājya-sukha-lobhena hantuṃ svajanam udyatāḥ || (1.45) 
 
yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ | 
dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet || (1.46) 
 
        saṃjaya uvāca:
 
evamuktvārjunaḥ saṅkhye rathopastha upāviśat | 
visṛjya saśaraṃ cāpaṃ śoka-saṃvigna-mānasaḥ || (1.47)
Послушать/Cкачать эту песню
Mp3 320kbps на стороннем сайте

Открытка с текстом :
Удобно отправить или распечатать
Создать открытку
У нас недавно искали песни:
Кредо азия  Быwший – Глаза под  КВН Прима (Курск)  Бегиш жана баястан  Порядочные девушки  Мендеги ыйык махабат Асанкалый Керимбаев  Frisco So Greezy  Третий день шагает войско 
О чем песня
Shrimad Bhagavad Gita - Глава 1. Arjuna viṣāda yogaḥ (by T.S. Ranganathan)?
2020 © Tekstovoi.Ru Тексты песен