Брахма-самхита. Глава 5, стихи 1, 28 – 62 (исполнитель: Неизвестны)

Глава 5, стихи 1, 28 – 62

(1)
ईश्वरः परमः कृष्णः
सच्चिदानन्दविग्रहः।
अनादिरादिर्गोविन्दः
सर्वकारणकारणम् ॥१॥
īśvaraḥ paramaḥ kṛṣṇaḥ
sac-cid-ānanda-vigrahaḥ
anādir ādir govindaḥ
sarva-kāraṇa-kāraṇam
 
(28)
trayyā prabuddho 'tha vidhir
vījñāta-tattva-sāgaraḥ
tuṣṭāva veda-sāreṇa
stotreṇānena keśavam
 
(29)
चिन्तामणिप्रकरसद्मसु  कल्पवृक्ष-
लक्षावृतेषु  सुरभीरभिपालयन्तम् ।
लक्ष्मीसहस्रशतसंभ्रमसेव्यमानं
गोविन्दमादिपुरुषं तमहं भजामि 
cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa-
lakṣāvṛteṣu surabhir abhipālayantam
lakṣmī-sahasra-śata-sambhrama-sevyamānaḿ
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi
 
(30)
वेणुं क्वणन्तमरविन्ददलायताक्षं
बर्हावतंसमसितांबुदसुन्दरांगम्।
कन्दर्पकोटिकमनीयविशेषशोभं
गोविन्दमादिपुरुषं तमहं भजामि
veṇuḿ kvaṇantam aravinda-dalāyatākṣam-
barhāvataḿsam asitāmbuda-sundarāńgam
kandarpa-koṭi-kamanīya-viśeṣa-śobhaḿ
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi
 
(31)
आलोलचन्द्रकलसद्वनमाल्यवंशी-
रत्नाङ्गदं प्रणयकेलिकलाविलासम्।
श्यामं त्रिभङ्गललितं नियतप्रकाशं
गोविन्दमादिपुरुषं तमहं भजामि
ālola-candraka-lasad-vanamālya-vaḿśī-
ratnāńgadaḿ praṇaya-keli-kalā-vilāsam
śyāmaḿ tri-bhańga-lalitaḿ niyata-prakāśaḿ
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi
 
(32)
अङ्गानि यस्य सकलेन्द्रियवृत्तिमन्ति
पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति ।
आनन्दचिन्मयसदुज्ज्वलविग्रहस्य
गोविन्दमादिपुरुषं तमहं भजामि 
ańgāni yasya sakalendriya-vṛtti-manti
paśyanti pānti kalayanti ciraḿ jaganti
ānanda-cinmaya-sad-ujjvala-vigrahasya
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi
 
(33)
advaitam acyutam anādim ananta-rūpam
ādyaḿ [bad word] #803;aḿ nava-yauvanaḿ ca
vedeṣu durlabham adurlabham ātma-bhaktau
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi
 
(34)
panthās tu koṭi-śata-vatsara-sampragamyo
vāyor athāpi manaso muni-puńgavānām
so 'py asti yat-prapada-sīmny avicintya-tattve
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi
 
(35)
eko 'py asau racayituḿ jagad-aṇḍa-koṭiḿ
yac-chaktir asti jagad-aṇḍa-cayā yad-antaḥ
aṇḍāntara-stha-paramāṇu-cayāntara-stham-
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi
 
(36)
yad-bhāva-bhāvita-dhiyo manujās tathaiva
samprāpya rūpa-mahimāsana-yāna-bhūṣāḥ
sūktair yam eva nigama-prathitaiḥ stuvanti
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi
 
(37)
ānanda-cinmaya-rasa-pratibhāvitābhis
tābhir ya eva nija-rūpatayā kalābhiḥ
goloka eva nivasaty akhilātma-bhūto
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi

(38)
premāñjana-cchurita-bhakti-vilocanena
santaḥ sadaiva hṛdayeṣu vilokayanti
yaḿ śyāmasundaram acintya-guṇa-svarūpaḿ
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi
 
(39)
rāmādi-mūrtiṣu kalā-niyamena tiṣṭhan
nānāvatāram akarod bhuvaneṣu kintu
kṛṣṇaḥ svayaḿ samabhavat paramaḥ pumān yo
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi
 
(40)
yasya prabhā prabhavato jagad-aṇḍa-koṭi-
koṭiṣv aśeṣa-vasudhādi vibhūti-bhinnam
tad brahma niṣkalam anantam aśeṣa-bhūtaḿ
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi
 
(41)
māyā hi yasya jagad-aṇḍa-śatāni sūte
traiguṇya-tad-viṣaya-veda-vitāyamānā
sattvāvalambi-para-sattvaḿ viśuddha-sattvam-
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi
 
(42)
ānanda-cinmaya-rasātmatayā manaḥsu
yaḥ prāṇināḿ pratiphalan smaratām upetya
līlāyitena bhuvanāni jayaty ajasram-
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi
 
(43)
goloka-nāmni nija-dhāmni tale ca tasya
devi maheśa-hari-dhāmasu teṣu teṣu
te te prabhāva-nicayā vihitāś ca yena
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi
 
(44)
sṛṣṭi-sthiti-pralaya-sādhana-śaktir ekā
chāyeva yasya bhuvanāni bibharti durgā
icchānurūpam api yasya ca ceṣṭate sā
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi
 
(45)
kṣīraḿ yathā dadhi vikāra-viśeṣa-yogāt
sañjāyate na hi tataḥ pṛthag asti hetoḥ
yaḥ śambhutām api tathā samupaiti kāryād
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi
 
(46)
dīpārcir eva hi daśāntaram abhyupetya
dīpāyate vivṛta-hetu-samāna-dharmā
yas tādṛg eva hi ca viṣṇutayā vibhāti
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi
 
(47)
yaḥ kāraṇārṇava-jale bhajati sma yoga-
nidrām ananta-jagad-aṇḍa-sa-roma-kūpaḥ
ādhāra-śaktim avalambya parāḿ sva-mūrtiḿ
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi
 
(48) 
yasyaika-niśvasita-kālam athāvalambya 
jīvanti loma-vilajā jagad-aṇḍa-nāthāḥ 
viṣṇur mahān sa iha yasya kalā-viśeṣo 
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi 

(49) 
bhāsvān yathāśma-śakaleṣu nijeṣu tejaḥ 
svīyam kiyat prakaṭayaty api tadvad atra 
brahmā ya eṣa jagad-aṇḍa-vidhāna-kartā 
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi 

(50) 
yat-pāda-pallava-yugaḿ vinidhāya kumbha- 
dvandve praṇāma-samaye sa gaṇādhirājaḥ 
vighnān vihantum alam asya jagat-trayasya 
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi 

(51) 
agnir mahi gaganam ambu [bad word] diśaś ca 
kālas tathātma-manasīti jagat-trayāṇi 
yasmād bhavanti vibhavanti viśanti yaḿ ca 
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi 

(52) 
yac-cakṣur eṣa savitā sakala-grahāṇāḿ 
rājā samasta-sura-mūrtir aśeṣa-tejāḥ 
yasyājñayā bhramati sambhṛta-kāla-cakro 
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi 

(53) 
dharmo 'tha pāpa-nicayaḥ [bad word] tapāḿsi 
brahmādi-kīṭa-patagāvadhayaś ca jīvāḥ 
yad-datta-mātra-vibhava-prakaṭa-prabhāvā 
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi 

(54) 
yas tv indragopam athavendram aho sva-karma- 
bandhānurūpa-phala-bhājanam ātanoti 
karmāṇi nirdahati kintu ca bhakti-bhājāḿ 
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi 

(55) 
yaḿ krodha-kāma-sahaja-praṇayādi-bhīti- 
 [bad word] gaurava-sevya-bhāvaiḥ 
sañcintya tasya sadṛśīḿ tanum āpur ete 
govindam [bad word] #803;aḿ tam ahaḿ bhajāmi 

(56) 
śriyaḥ kāntāḥ kāntaḥ [bad word] #803;aḥ kalpa-taravo 
 [bad word] #257; bhūmiś cintāmaṇi-gaṇa-mayi toyam amṛtam 
kathā gānaḿ nāṭyaḿ gamanam api vaḿśī priya-sakhi 
cid-ānandaḿ jyotiḥ param api tad āsvādyam api ca 

sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca su-mahān 
nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ 
bhaje śvetadvīpaḿ tam aham iha golokam iti yaḿ 
vidantas te santaḥ kṣiti-virala-cārāḥ katipaye 

(57) 
athovāca mahā-viṣṇur 
bhagavantaḿ prajāpatim 
brahman mahattva-vijñāne 
prajā-sarge ca cen matiḥ 
pañca-ślokīm imāḿ vidyāḿ 
vatsa dattāḿ nibodha me 

(58) 
prabuddhe jñāna-bhaktibhyām 
ātmany ānanda-cin-mayī 
udety anuttamā bhaktir 
bhagavat-prema-lakṣaṇā 

(59) 
pramāṇais tat-sad-ācārais 
tad-abhyāsair nirantaram 
bodhayan ātmanātmānaḿ 
bhaktim apy uttamāḿ labhet 

(60) 
yasyāḥ śreyas-karaḿ nāsti 
yayā nirvṛtim āpnuyāt 
yā sādhayati mām eva 
bhaktiḿ tām eva sādhayet 

(61) 
dharmān anyān parityajya 
mām ekaḿ bhaja viśvasan 
yādṛśī yādṛśī śraddhā 
siddhir bhavati tādṛśī 

kurvan nirantaraḿ karma 
loko 'yam anuvartate 
tenaiva karmaṇā dhyāyan 
māḿ parāḿ bhaktim icchati 

(62) 
ahaḿ hi viśvasya carācarasya 
bījaḿ pradhānaḿ prakṛtiḥ pumāḿś ca 
mayāhitaḿ teja idaḿ bibharṣi 
vidhe vidhehi tvam atho jaganti
Послушать/Cкачать эту песню
Mp3 320kbps на стороннем сайте

Открытка с текстом :
Удобно отправить или распечатать
Создать открытку
У нас недавно искали песни:
Call to Arms  Пока не стало поздно hardballs  Берегите своих мам  Финес и Ферб Инопланетное сердце  Чужого не надо Hazard Skif Big Som  Максим disney туман 
О чем песня
Неизвестны - Брахма-самхита. Глава 5, стихи 1, 28 – 62?
2020 © Tekstovoi.Ru Тексты песен