Брахма-самхита. Глава 5, стихи 1, 28 – 62 (исполнитель: Неизвестны)
Глава 5, стихи 1, 28 – 62 (1) ईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः। अनादिरादिर्गोविन्दः सर्वकारणकारणम् ॥१॥ īśvaraḥ paramaḥ kṛṣṇaḥ sac-cid-ānanda-vigrahaḥ anādir ādir govindaḥ sarva-kāraṇa-kāraṇam (28) trayyā prabuddho 'tha vidhir vījñāta-tattva-sāgaraḥ tuṣṭāva veda-sāreṇa stotreṇānena keśavam (29) चिन्तामणिप्रकरसद्मसु कल्पवृक्ष- लक्षावृतेषु सुरभीरभिपालयन्तम् । लक्ष्मीसहस्रशतसंभ्रमसेव्यमानं गोविन्दमादिपुरुषं तमहं भजामि cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa- lakṣāvṛteṣu surabhir abhipālayantam lakṣmī-sahasra-śata-sambhrama-sevyamānaḿ govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (30) वेणुं क्वणन्तमरविन्ददलायताक्षं बर्हावतंसमसितांबुदसुन्दरांगम्। कन्दर्पकोटिकमनीयविशेषशोभं गोविन्दमादिपुरुषं तमहं भजामि veṇuḿ kvaṇantam aravinda-dalāyatākṣam- barhāvataḿsam asitāmbuda-sundarāńgam kandarpa-koṭi-kamanīya-viśeṣa-śobhaḿ govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (31) आलोलचन्द्रकलसद्वनमाल्यवंशी- रत्नाङ्गदं प्रणयकेलिकलाविलासम्। श्यामं त्रिभङ्गललितं नियतप्रकाशं गोविन्दमादिपुरुषं तमहं भजामि ālola-candraka-lasad-vanamālya-vaḿśī- ratnāńgadaḿ praṇaya-keli-kalā-vilāsam śyāmaḿ tri-bhańga-lalitaḿ niyata-prakāśaḿ govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (32) अङ्गानि यस्य सकलेन्द्रियवृत्तिमन्ति पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति । आनन्दचिन्मयसदुज्ज्वलविग्रहस्य गोविन्दमादिपुरुषं तमहं भजामि ańgāni yasya sakalendriya-vṛtti-manti paśyanti pānti kalayanti ciraḿ jaganti ānanda-cinmaya-sad-ujjvala-vigrahasya govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (33) advaitam acyutam anādim ananta-rūpam ādyaḿ [bad word] #803;aḿ nava-yauvanaḿ ca vedeṣu durlabham adurlabham ātma-bhaktau govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (34) panthās tu koṭi-śata-vatsara-sampragamyo vāyor athāpi manaso muni-puńgavānām so 'py asti yat-prapada-sīmny avicintya-tattve govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (35) eko 'py asau racayituḿ jagad-aṇḍa-koṭiḿ yac-chaktir asti jagad-aṇḍa-cayā yad-antaḥ aṇḍāntara-stha-paramāṇu-cayāntara-stham- govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (36) yad-bhāva-bhāvita-dhiyo manujās tathaiva samprāpya rūpa-mahimāsana-yāna-bhūṣāḥ sūktair yam eva nigama-prathitaiḥ stuvanti govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (37) ānanda-cinmaya-rasa-pratibhāvitābhis tābhir ya eva nija-rūpatayā kalābhiḥ goloka eva nivasaty akhilātma-bhūto govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (38) premāñjana-cchurita-bhakti-vilocanena santaḥ sadaiva hṛdayeṣu vilokayanti yaḿ śyāmasundaram acintya-guṇa-svarūpaḿ govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (39) rāmādi-mūrtiṣu kalā-niyamena tiṣṭhan nānāvatāram akarod bhuvaneṣu kintu kṛṣṇaḥ svayaḿ samabhavat paramaḥ pumān yo govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (40) yasya prabhā prabhavato jagad-aṇḍa-koṭi- koṭiṣv aśeṣa-vasudhādi vibhūti-bhinnam tad brahma niṣkalam anantam aśeṣa-bhūtaḿ govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (41) māyā hi yasya jagad-aṇḍa-śatāni sūte traiguṇya-tad-viṣaya-veda-vitāyamānā sattvāvalambi-para-sattvaḿ viśuddha-sattvam- govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (42) ānanda-cinmaya-rasātmatayā manaḥsu yaḥ prāṇināḿ pratiphalan smaratām upetya līlāyitena bhuvanāni jayaty ajasram- govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (43) goloka-nāmni nija-dhāmni tale ca tasya devi maheśa-hari-dhāmasu teṣu teṣu te te prabhāva-nicayā vihitāś ca yena govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (44) sṛṣṭi-sthiti-pralaya-sādhana-śaktir ekā chāyeva yasya bhuvanāni bibharti durgā icchānurūpam api yasya ca ceṣṭate sā govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (45) kṣīraḿ yathā dadhi vikāra-viśeṣa-yogāt sañjāyate na hi tataḥ pṛthag asti hetoḥ yaḥ śambhutām api tathā samupaiti kāryād govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (46) dīpārcir eva hi daśāntaram abhyupetya dīpāyate vivṛta-hetu-samāna-dharmā yas tādṛg eva hi ca viṣṇutayā vibhāti govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (47) yaḥ kāraṇārṇava-jale bhajati sma yoga- nidrām ananta-jagad-aṇḍa-sa-roma-kūpaḥ ādhāra-śaktim avalambya parāḿ sva-mūrtiḿ govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (48) yasyaika-niśvasita-kālam athāvalambya jīvanti loma-vilajā jagad-aṇḍa-nāthāḥ viṣṇur mahān sa iha yasya kalā-viśeṣo govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (49) bhāsvān yathāśma-śakaleṣu nijeṣu tejaḥ svīyam kiyat prakaṭayaty api tadvad atra brahmā ya eṣa jagad-aṇḍa-vidhāna-kartā govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (50) yat-pāda-pallava-yugaḿ vinidhāya kumbha- dvandve praṇāma-samaye sa gaṇādhirājaḥ vighnān vihantum alam asya jagat-trayasya govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (51) agnir mahi gaganam ambu [bad word] diśaś ca kālas tathātma-manasīti jagat-trayāṇi yasmād bhavanti vibhavanti viśanti yaḿ ca govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (52) yac-cakṣur eṣa savitā sakala-grahāṇāḿ rājā samasta-sura-mūrtir aśeṣa-tejāḥ yasyājñayā bhramati sambhṛta-kāla-cakro govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (53) dharmo 'tha pāpa-nicayaḥ [bad word] tapāḿsi brahmādi-kīṭa-patagāvadhayaś ca jīvāḥ yad-datta-mātra-vibhava-prakaṭa-prabhāvā govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (54) yas tv indragopam athavendram aho sva-karma- bandhānurūpa-phala-bhājanam ātanoti karmāṇi nirdahati kintu ca bhakti-bhājāḿ govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (55) yaḿ krodha-kāma-sahaja-praṇayādi-bhīti- [bad word] gaurava-sevya-bhāvaiḥ sañcintya tasya sadṛśīḿ tanum āpur ete govindam [bad word] #803;aḿ tam ahaḿ bhajāmi (56) śriyaḥ kāntāḥ kāntaḥ [bad word] #803;aḥ kalpa-taravo [bad word] #257; bhūmiś cintāmaṇi-gaṇa-mayi toyam amṛtam kathā gānaḿ nāṭyaḿ gamanam api vaḿśī priya-sakhi cid-ānandaḿ jyotiḥ param api tad āsvādyam api ca sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca su-mahān nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ bhaje śvetadvīpaḿ tam aham iha golokam iti yaḿ vidantas te santaḥ kṣiti-virala-cārāḥ katipaye (57) athovāca mahā-viṣṇur bhagavantaḿ prajāpatim brahman mahattva-vijñāne prajā-sarge ca cen matiḥ pañca-ślokīm imāḿ vidyāḿ vatsa dattāḿ nibodha me (58) prabuddhe jñāna-bhaktibhyām ātmany ānanda-cin-mayī udety anuttamā bhaktir bhagavat-prema-lakṣaṇā (59) pramāṇais tat-sad-ācārais tad-abhyāsair nirantaram bodhayan ātmanātmānaḿ bhaktim apy uttamāḿ labhet (60) yasyāḥ śreyas-karaḿ nāsti yayā nirvṛtim āpnuyāt yā sādhayati mām eva bhaktiḿ tām eva sādhayet (61) dharmān anyān parityajya mām ekaḿ bhaja viśvasan yādṛśī yādṛśī śraddhā siddhir bhavati tādṛśī kurvan nirantaraḿ karma loko 'yam anuvartate tenaiva karmaṇā dhyāyan māḿ parāḿ bhaktim icchati (62) ahaḿ hi viśvasya carācarasya bījaḿ pradhānaḿ prakṛtiḥ pumāḿś ca mayāhitaḿ teja idaḿ bibharṣi vidhe vidhehi tvam atho jaganti