Глава 1. Arjuna viṣāda yogaḥ (by T.S. Ranganathan) (исполнитель: Shrimad Bhagavad Gita)
dhṛtarāṣṭra uvāca: dharmakṣetre [bad word] #7779;etre samavetā yuyutsavaḥ | māmakāḥ pāṇḍavāścaiva kimakurvata saṃjaya || (1.01) saṃjaya uvāca: dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā | ācāryamupasaṃgamya rājā vacanamabravīt || (1.02) paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm | vyūḍhāṃ [bad word] #7751;a tava śiṣyeṇa dhīmatā || (1.03) atra śūrā maheṣvāsā bhīmārjunasamā yudhi | yuyudhāno virāṭaśca [bad word] #347;ca mahārathaḥ || (1.04) dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān | [bad word] #347;ca śaibyaśca narapuṃgavaḥ || (1.05) yudhāmanyuśca vikrānta uttamaujāśca vīryavān | saubhadro draupadeyāśca sarva eva mahārathāḥ || (1.06) asmākaṃ tu viśiṣṭā ye tānnibodha dvij' ottama | nāyakā mama sainyasya saṃjñ' ārthaṃ tānbravīmi te || (1.07) bhavānbhīṣmaśca karṇaśca kṛpaśca samitiṃjayaḥ | aśvatthāmā vikaraṇaśca saumadattir jayadrathaḥ || (1.08) anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ | nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ || (1.09) aparyāptaṃ tadasmākaṃ balaṃ bhīṣm' ābhirakṣitam | paryāptaṃ tvidameteṣāṃ balaṃ bhīm' ābhirakṣitam || (1.10) ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ | bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi || (1.11) tasya saṃjanayanharṣaṃ [bad word] #7771;ddhaḥ pitāmahaḥ | siṃhanādaṃ vinady' occaiḥ śaṅkhaṃ dadhmau pratāpavān || (1.12) tataḥ śaṅkhāśca bheryaśca paṇav' ānakagomukhāḥ | sahas'aiv'ābhyahanyanta sa śabdastumulo'bhavat || (1.13) tataḥ śvetairhayairyukte mahati syandane sthitau | mādhavaḥ pāṇḍavaś c'aiva divyau śaṅkhau pradaghmatuḥ || (1.14) pāṃcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ | pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ || (1.15) anaṃtavijayaṃ rājā [bad word] #299;putro yudhiṣṭhiraḥ | nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau || (1.16) kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ | dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ || (1.17) [bad word] draupadeyāśca sarvaśaḥ pṛthivīpate | saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak || (1.18) sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat | nabhaśca pṛthivīṃ caiva tumulo vyanunādayan || (1.19) atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ | pravṛtte śastrasaṃpāte [bad word] pāṇḍavaḥ || (1.20) hṛṣīkeśaṃ tadā vākyamidamāha mahīpate | arjuna uvāca: [bad word] rathaṃ sthāpaya me'cyuta || (1.21) yāvadetānnirikṣe'haṃ yoddhukāmānavasthitān | kairmayā saha yoddhavyamasminraṇasamudyame || (1.22) yotsyamānānavekṣe'haṃ ya ete'tra samāgatāḥ | dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ || (1.23) saṃjaya uvāca: evamukto hṛṣīkeśo guḍākeśena bhārata | [bad word] sthāpayitvā rathottamam || (1.24) bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām | uvāca pārtha paśyaitānsamavetānkurūniti || (1.25) tatrāpaśyatsthitānpārthaḥ pitṛnatha pitāmahān | ācāryānmātulānbhrātṛnputrānpautrānsakhīṃstathā || (1.26) śvaśurānsuhṛdaścaiva [bad word] | tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān || (1.27) kṛpayā parayāviṣṭo viṣīdannidamabravīt | arjuna uvāca: dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam || (1.28) sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati | vepathuśca śarīre me romaharṣaśca jāyate || (1.29) gāṇḍīvaṃ straṃsate hastāttvakcaiva paridahyate | na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ || (1.30) nimittāni ca paśyāmi viparītāni keśava | na ca śreyo'nupaśyāmi hatvā svajanamāhave || (1.31) na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca | kiṃ no rājyena govinda kiṃ bhogairjīvitena vā || (1.32) yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca | ta ime'vasthitā yuddhe prāṇāṃstyaktvā dhanāni ca || (1.33) ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ | mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā || (1.34) etānna hantumicchāmi ghnato'pi madhusūdana | api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte || (1.35) nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājanārdana | pāpamevāśrayedasmānhatvaitānātatāyinaḥ || (1.36) tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān | svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava || (1.37) yadyapyete na paśyanti lobhopahatacetasaḥ | kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam || (1.38) kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum | kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana || (1.39) kula-kṣaye praṇaśyanti kula-dharmāḥ sanātanāḥ | dharme naṣṭe kulaṃ kṛtsnam adharmo' bhibhavatyuta || (1.40) adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ | strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṃkaraḥ || (1.41) saṃkaro narakāyaiva kulaghnānāṃ kulasya ca | patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ || (1.42) doṣairetaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ | utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ || (1.43) utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana | narake niyataṃ vāso [bad word] || (1.44) aho bata mahat pāpaṃ kartuṃ vyavasitā vayam | yad rājya-sukha-lobhena hantuṃ svajanam udyatāḥ || (1.45) yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ | dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet || (1.46) saṃjaya uvāca: evamuktvārjunaḥ saṅkhye rathopastha upāviśat | visṛjya saśaraṃ cāpaṃ śoka-saṃvigna-mānasaḥ || (1.47)